कृदन्तरूपाणि - परा + गुध् - गुधँ रोषे - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परागोधनम्
अनीयर्
परागोधनीयः - परागोधनीया
ण्वुल्
परागोधकः - परागोधिका
तुमुँन्
परागोधितुम्
तव्य
परागोधितव्यः - परागोधितव्या
तृच्
परागोधिता - परागोधित्री
ल्यप्
परागुध्य
क्तवतुँ
परागुधितवान् - परागुधितवती
क्त
परागुधितः - परागुधिता
शतृँ
परागुध्नन् - परागुध्नती
ण्यत्
परागोध्यः - परागोध्या
घञ्
परागोधः
परागुधः - परागुधा
अङ्
परागोधा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः