कृदन्तरूपाणि - सम् + गुञ्ज् - गुजिँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्गुञ्जनम् / संगुञ्जनम्
अनीयर्
सङ्गुञ्जनीयः / संगुञ्जनीयः - सङ्गुञ्जनीया / संगुञ्जनीया
ण्वुल्
सङ्गुञ्जकः / संगुञ्जकः - सङ्गुञ्जिका / संगुञ्जिका
तुमुँन्
सङ्गुञ्जितुम् / संगुञ्जितुम्
तव्य
सङ्गुञ्जितव्यः / संगुञ्जितव्यः - सङ्गुञ्जितव्या / संगुञ्जितव्या
तृच्
सङ्गुञ्जिता / संगुञ्जिता - सङ्गुञ्जित्री / संगुञ्जित्री
ल्यप्
सङ्गुञ्ज्य / संगुञ्ज्य
क्तवतुँ
सङ्गुञ्जितवान् / संगुञ्जितवान् - सङ्गुञ्जितवती / संगुञ्जितवती
क्त
सङ्गुञ्जितः / संगुञ्जितः - सङ्गुञ्जिता / संगुञ्जिता
शतृँ
सङ्गुञ्जन् / संगुञ्जन् - सङ्गुञ्जन्ती / संगुञ्जन्ती
ण्यत्
सङ्गुञ्ज्यः / संगुञ्ज्यः - सङ्गुञ्ज्या / संगुञ्ज्या
घञ्
सङ्गुञ्जः / संगुञ्जः
सङ्गुञ्जः / संगुञ्जः - सङ्गुञ्जा / संगुञ्जा
सङ्गुञ्जा / संगुञ्जा


सनादि प्रत्ययाः

उपसर्गाः