कृदन्तरूपाणि - निस् + गुञ्ज् - गुजिँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्गुञ्जनम्
अनीयर्
निर्गुञ्जनीयः - निर्गुञ्जनीया
ण्वुल्
निर्गुञ्जकः - निर्गुञ्जिका
तुमुँन्
निर्गुञ्जितुम्
तव्य
निर्गुञ्जितव्यः - निर्गुञ्जितव्या
तृच्
निर्गुञ्जिता - निर्गुञ्जित्री
ल्यप्
निर्गुञ्ज्य
क्तवतुँ
निर्गुञ्जितवान् - निर्गुञ्जितवती
क्त
निर्गुञ्जितः - निर्गुञ्जिता
शतृँ
निर्गुञ्जन् - निर्गुञ्जन्ती
ण्यत्
निर्गुञ्ज्यः - निर्गुञ्ज्या
घञ्
निर्गुञ्जः
निर्गुञ्जः - निर्गुञ्जा
निर्गुञ्जा


सनादि प्रत्ययाः

उपसर्गाः