कृदन्तरूपाणि - सम् + क्षिव् - क्षिवुँ निरसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्क्षेवणम् / संक्षेवणम्
अनीयर्
सङ्क्षेवणीयः / संक्षेवणीयः - सङ्क्षेवणीया / संक्षेवणीया
ण्वुल्
सङ्क्षेवकः / संक्षेवकः - सङ्क्षेविका / संक्षेविका
तुमुँन्
सङ्क्षेवितुम् / संक्षेवितुम्
तव्य
सङ्क्षेवितव्यः / संक्षेवितव्यः - सङ्क्षेवितव्या / संक्षेवितव्या
तृच्
सङ्क्षेविता / संक्षेविता - सङ्क्षेवित्री / संक्षेवित्री
ल्यप्
सङ्क्षीव्य / संक्षीव्य
क्तवतुँ
सङ्क्ष्यूतवान् / संक्ष्यूतवान् - सङ्क्ष्यूतवती / संक्ष्यूतवती
क्त
सङ्क्ष्यूतः / संक्ष्यूतः - सङ्क्ष्यूता / संक्ष्यूता
शतृँ
सङ्क्षेवन् / संक्षेवन् - सङ्क्षेवन्ती / संक्षेवन्ती
ण्यत्
सङ्क्षेव्यः / संक्षेव्यः - सङ्क्षेव्या / संक्षेव्या
घञ्
सङ्क्षेवः / संक्षेवः
सङ्क्षिवः / संक्षिवः - सङ्क्षिवा / संक्षिवा
क्तिन्
सङ्क्ष्यूतिः / संक्ष्यूतिः


सनादि प्रत्ययाः

उपसर्गाः