कृदन्तरूपाणि - दुर् + क्षिव् - क्षिवुँ निरसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्क्षेवणम्
अनीयर्
दुष्क्षेवणीयः - दुष्क्षेवणीया
ण्वुल्
दुष्क्षेवकः - दुष्क्षेविका
तुमुँन्
दुष्क्षेवितुम्
तव्य
दुष्क्षेवितव्यः - दुष्क्षेवितव्या
तृच्
दुष्क्षेविता - दुष्क्षेवित्री
ल्यप्
दुष्क्षीव्य
क्तवतुँ
दुष्क्ष्यूतवान् - दुष्क्ष्यूतवती
क्त
दुष्क्ष्यूतः - दुष्क्ष्यूता
शतृँ
दुष्क्षेवन् - दुष्क्षेवन्ती
ण्यत्
दुष्क्षेव्यः - दुष्क्षेव्या
घञ्
दुष्क्षेवः
दुष्क्षिवः - दुष्क्षिवा
क्तिन्
दुष्क्ष्यूतिः


सनादि प्रत्ययाः

उपसर्गाः