कृदन्तरूपाणि - सम् + क्षर् - क्षरँ सञ्चलने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्क्षरणम् / संक्षरणम्
अनीयर्
सङ्क्षरणीयः / संक्षरणीयः - सङ्क्षरणीया / संक्षरणीया
ण्वुल्
सङ्क्षारकः / संक्षारकः - सङ्क्षारिका / संक्षारिका
तुमुँन्
सङ्क्षरितुम् / संक्षरितुम्
तव्य
सङ्क्षरितव्यः / संक्षरितव्यः - सङ्क्षरितव्या / संक्षरितव्या
तृच्
सङ्क्षरिता / संक्षरिता - सङ्क्षरित्री / संक्षरित्री
ल्यप्
सङ्क्षर्य / संक्षर्य
क्तवतुँ
सङ्क्षरितवान् / संक्षरितवान् - सङ्क्षरितवती / संक्षरितवती
क्त
सङ्क्षरितः / संक्षरितः - सङ्क्षरिता / संक्षरिता
शतृँ
सङ्क्षरन् / संक्षरन् - सङ्क्षरन्ती / संक्षरन्ती
ण्यत्
सङ्क्षार्यः / संक्षार्यः - सङ्क्षार्या / संक्षार्या
अच्
सङ्क्षरः / संक्षरः - सङ्क्षरा - संक्षरा
घञ्
सङ्क्षारः / संक्षारः
क्तिन्
सङ्क्षर्तिः / संक्षर्तिः


सनादि प्रत्ययाः

उपसर्गाः