कृदन्तरूपाणि - दुस् + क्षर् - क्षरँ सञ्चलने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्क्षरणम्
अनीयर्
दुष्क्षरणीयः - दुष्क्षरणीया
ण्वुल्
दुष्क्षारकः - दुष्क्षारिका
तुमुँन्
दुष्क्षरितुम्
तव्य
दुष्क्षरितव्यः - दुष्क्षरितव्या
तृच्
दुष्क्षरिता - दुष्क्षरित्री
ल्यप्
दुष्क्षर्य
क्तवतुँ
दुष्क्षरितवान् - दुष्क्षरितवती
क्त
दुष्क्षरितः - दुष्क्षरिता
शतृँ
दुष्क्षरन् - दुष्क्षरन्ती
ण्यत्
दुष्क्षार्यः - दुष्क्षार्या
अच्
दुष्क्षरः - दुष्क्षरा
घञ्
दुष्क्षारः
क्तिन्
दुष्क्षर्तिः


सनादि प्रत्ययाः

उपसर्गाः