कृदन्तरूपाणि - ष्ठिव् + सन् - ष्ठिवुँ निरसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
टिष्ठेविषणम् / टुष्ठ्यूषणम्
अनीयर्
टिष्ठेविषणीयः / टुष्ठ्यूषणीयः - टिष्ठेविषणीया / टुष्ठ्यूषणीया
ण्वुल्
टिष्ठेविषकः / टुष्ठ्यूषकः - टिष्ठेविषिका / टुष्ठ्यूषिका
तुमुँन्
टिष्ठेविषितुम् / टुष्ठ्यूषितुम्
तव्य
टिष्ठेविषितव्यः / टुष्ठ्यूषितव्यः - टिष्ठेविषितव्या / टुष्ठ्यूषितव्या
तृच्
टिष्ठेविषिता / टुष्ठ्यूषिता - टिष्ठेविषित्री / टुष्ठ्यूषित्री
क्त्वा
टिष्ठेविषित्वा / टुष्ठ्यूषित्वा
क्तवतुँ
टिष्ठेविषितवान् / टुष्ठ्यूषितवान् - टिष्ठेविषितवती / टुष्ठ्यूषितवती
क्त
टिष्ठेविषितः / टुष्ठ्यूषितः - टिष्ठेविषिता / टुष्ठ्यूषिता
शतृँ
टिष्ठेविषन् / टुष्ठ्यूषन् - टिष्ठेविषन्ती / टुष्ठ्यूषन्ती
यत्
टिष्ठेविष्यः / टुष्ठ्यूष्यः - टिष्ठेविष्या / टुष्ठ्यूष्या
अच्
टिष्ठेविषः / टुष्ठ्यूषः - टिष्ठेविषा - टुष्ठ्यूषा
घञ्
टिष्ठेविषः / टुष्ठ्यूषः
टिष्ठेविषा / टुष्ठ्यूषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः