कृदन्तरूपाणि - ष्ठिव् + णिच् - ष्ठिवुँ निरसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ष्ठेवनम्
अनीयर्
ष्ठेवनीयः - ष्ठेवनीया
ण्वुल्
ष्ठेवकः - ष्ठेविका
तुमुँन्
ष्ठेवयितुम्
तव्य
ष्ठेवयितव्यः - ष्ठेवयितव्या
तृच्
ष्ठेवयिता - ष्ठेवयित्री
क्त्वा
ष्ठेवयित्वा
क्तवतुँ
ष्ठेवितवान् - ष्ठेवितवती
क्त
ष्ठेवितः - ष्ठेविता
शतृँ
ष्ठेवयन् - ष्ठेवयन्ती
शानच्
ष्ठेवयमानः - ष्ठेवयमाना
यत्
ष्ठेव्यः - ष्ठेव्या
अच्
ष्ठेवः - ष्ठेवा
युच्
ष्ठेवना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः