कृदन्तरूपाणि - शीभ् + णिच्+सन् - शीभृँ कत्थने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शिशीभयिषणम्
अनीयर्
शिशीभयिषणीयः - शिशीभयिषणीया
ण्वुल्
शिशीभयिषकः - शिशीभयिषिका
तुमुँन्
शिशीभयिषितुम्
तव्य
शिशीभयिषितव्यः - शिशीभयिषितव्या
तृच्
शिशीभयिषिता - शिशीभयिषित्री
क्त्वा
शिशीभयिषित्वा
क्तवतुँ
शिशीभयिषितवान् - शिशीभयिषितवती
क्त
शिशीभयिषितः - शिशीभयिषिता
शतृँ
शिशीभयिषन् - शिशीभयिषन्ती
शानच्
शिशीभयिषमाणः - शिशीभयिषमाणा
यत्
शिशीभयिष्यः - शिशीभयिष्या
अच्
शिशीभयिषः - शिशीभयिषा
घञ्
शिशीभयिषः
शिशीभयिषा


सनादि प्रत्ययाः

उपसर्गाः