कृदन्तरूपाणि - शीभ् + णिच् - शीभृँ कत्थने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शीभनम्
अनीयर्
शीभनीयः - शीभनीया
ण्वुल्
शीभकः - शीभिका
तुमुँन्
शीभयितुम्
तव्य
शीभयितव्यः - शीभयितव्या
तृच्
शीभयिता - शीभयित्री
क्त्वा
शीभयित्वा
क्तवतुँ
शीभितवान् - शीभितवती
क्त
शीभितः - शीभिता
शतृँ
शीभयन् - शीभयन्ती
शानच्
शीभयमानः - शीभयमाना
यत्
शीभ्यः - शीभ्या
अच्
शीभः - शीभा
युच्
शीभना


सनादि प्रत्ययाः

उपसर्गाः