कृदन्तरूपाणि - शिष् + सन् - शिषँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शिशिषिषणम् / शिशेषिषणम्
अनीयर्
शिशिषिषणीयः / शिशेषिषणीयः - शिशिषिषणीया / शिशेषिषणीया
ण्वुल्
शिशिषिषकः / शिशेषिषकः - शिशिषिषिका / शिशेषिषिका
तुमुँन्
शिशिषिषितुम् / शिशेषिषितुम्
तव्य
शिशिषिषितव्यः / शिशेषिषितव्यः - शिशिषिषितव्या / शिशेषिषितव्या
तृच्
शिशिषिषिता / शिशेषिषिता - शिशिषिषित्री / शिशेषिषित्री
क्त्वा
शिशिषिषित्वा / शिशेषिषित्वा
क्तवतुँ
शिशिषिषितवान् / शिशेषिषितवान् - शिशिषिषितवती / शिशेषिषितवती
क्त
शिशिषिषितः / शिशेषिषितः - शिशिषिषिता / शिशेषिषिता
शतृँ
शिशिषिषन् / शिशेषिषन् - शिशिषिषन्ती / शिशेषिषन्ती
यत्
शिशिषिष्यः / शिशेषिष्यः - शिशिषिष्या / शिशेषिष्या
अच्
शिशिषिषः / शिशेषिषः - शिशिषिषा - शिशेषिषा
घञ्
शिशिषिषः / शिशेषिषः
शिशिषिषा / शिशेषिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः