कृदन्तरूपाणि - शिष् + णिच् - शिषँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शेषणम्
अनीयर्
शेषणीयः - शेषणीया
ण्वुल्
शेषकः - शेषिका
तुमुँन्
शेषयितुम्
तव्य
शेषयितव्यः - शेषयितव्या
तृच्
शेषयिता - शेषयित्री
क्त्वा
शेषयित्वा
क्तवतुँ
शेषितवान् - शेषितवती
क्त
शेषितः - शेषिता
शतृँ
शेषयन् - शेषयन्ती
शानच्
शेषयमाणः - शेषयमाणा
यत्
शेष्यः - शेष्या
अच्
शेषः - शेषा
युच्
शेषणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः