कृदन्तरूपाणि - व्रीड् + णिच्+सन् - व्रीडँ चोदने लज्जायां च - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विव्रीडयिषणम्
अनीयर्
विव्रीडयिषणीयः - विव्रीडयिषणीया
ण्वुल्
विव्रीडयिषकः - विव्रीडयिषिका
तुमुँन्
विव्रीडयिषितुम्
तव्य
विव्रीडयिषितव्यः - विव्रीडयिषितव्या
तृच्
विव्रीडयिषिता - विव्रीडयिषित्री
क्त्वा
विव्रीडयिषित्वा
क्तवतुँ
विव्रीडयिषितवान् - विव्रीडयिषितवती
क्त
विव्रीडयिषितः - विव्रीडयिषिता
शतृँ
विव्रीडयिषन् - विव्रीडयिषन्ती
शानच्
विव्रीडयिषमाणः - विव्रीडयिषमाणा
यत्
विव्रीडयिष्यः - विव्रीडयिष्या
अच्
विव्रीडयिषः - विव्रीडयिषा
घञ्
विव्रीडयिषः
विव्रीडयिषा


सनादि प्रत्ययाः

उपसर्गाः