कृदन्तरूपाणि - व्रीड् + णिच् - व्रीडँ चोदने लज्जायां च - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्रीडनम्
अनीयर्
व्रीडनीयः - व्रीडनीया
ण्वुल्
व्रीडकः - व्रीडिका
तुमुँन्
व्रीडयितुम्
तव्य
व्रीडयितव्यः - व्रीडयितव्या
तृच्
व्रीडयिता - व्रीडयित्री
क्त्वा
व्रीडयित्वा
क्तवतुँ
व्रीडितवान् - व्रीडितवती
क्त
व्रीडितः - व्रीडिता
शतृँ
व्रीडयन् - व्रीडयन्ती
शानच्
व्रीडयमानः - व्रीडयमाना
यत्
व्रीड्यः - व्रीड्या
अच्
व्रीडः - व्रीडा
युच्
व्रीडना


सनादि प्रत्ययाः

उपसर्गाः