कृदन्तरूपाणि - व्रज् + सन् - व्रजँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विव्रजिषणम्
अनीयर्
विव्रजिषणीयः - विव्रजिषणीया
ण्वुल्
विव्रजिषकः - विव्रजिषिका
तुमुँन्
विव्रजिषितुम्
तव्य
विव्रजिषितव्यः - विव्रजिषितव्या
तृच्
विव्रजिषिता - विव्रजिषित्री
क्त्वा
विव्रजिषित्वा
क्तवतुँ
विव्रजिषितवान् - विव्रजिषितवती
क्त
विव्रजिषितः - विव्रजिषिता
शतृँ
विव्रजिषन् - विव्रजिषन्ती
यत्
विव्रजिष्यः - विव्रजिष्या
अच्
विव्रजिषः - विव्रजिषा
घञ्
विव्रजिषः
विव्रजिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः