कृदन्तरूपाणि - व्रज् + णिच्+सन् - व्रजँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विव्राजयिषणम्
अनीयर्
विव्राजयिषणीयः - विव्राजयिषणीया
ण्वुल्
विव्राजयिषकः - विव्राजयिषिका
तुमुँन्
विव्राजयिषितुम्
तव्य
विव्राजयिषितव्यः - विव्राजयिषितव्या
तृच्
विव्राजयिषिता - विव्राजयिषित्री
क्त्वा
विव्राजयिषित्वा
क्तवतुँ
विव्राजयिषितवान् - विव्राजयिषितवती
क्त
विव्राजयिषितः - विव्राजयिषिता
शतृँ
विव्राजयिषन् - विव्राजयिषन्ती
शानच्
विव्राजयिषमाणः - विव्राजयिषमाणा
यत्
विव्राजयिष्यः - विव्राजयिष्या
अच्
विव्राजयिषः - विव्राजयिषा
घञ्
विव्राजयिषः
विव्राजयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः