कृदन्तरूपाणि - व्यच् + सन् - व्यचँ व्याजीकरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विव्यचिषणम्
अनीयर्
विव्यचिषणीयः - विव्यचिषणीया
ण्वुल्
विव्यचिषकः - विव्यचिषिका
तुमुँन्
विव्यचिषितुम्
तव्य
विव्यचिषितव्यः - विव्यचिषितव्या
तृच्
विव्यचिषिता - विव्यचिषित्री
क्त्वा
विव्यचिषित्वा
क्तवतुँ
विव्यचिषितवान् - विव्यचिषितवती
क्त
विव्यचिषितः - विव्यचिषिता
शतृँ
विव्यचिषन् - विव्यचिषन्ती
यत्
विव्यचिष्यः - विव्यचिष्या
अच्
विव्यचिषः - विव्यचिषा
घञ्
विव्यचिषः
विव्यचिषा


सनादि प्रत्ययाः

उपसर्गाः