कृदन्तरूपाणि - व्यच् + यङ्लुक् - व्यचँ व्याजीकरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वाव्यचनम्
अनीयर्
वाव्यचनीयः - वाव्यचनीया
ण्वुल्
वाव्याचकः - वाव्याचिका
तुमुँन्
वाव्यचितुम्
तव्य
वाव्यचितव्यः - वाव्यचितव्या
तृच्
वाव्यचिता - वाव्यचित्री
क्त्वा
वाव्यचित्वा
क्तवतुँ
वाव्यचितवान् - वाव्यचितवती
क्त
वाव्यचितः - वाव्यचिता
शतृँ
वाव्यचन् - वाव्यचती
ण्यत्
वाव्याच्यः - वाव्याच्या
अच्
वाव्यचः - वाव्यचा
घञ्
वाव्याचः
वाव्यचा


सनादि प्रत्ययाः

उपसर्गाः