कृदन्तरूपाणि - वि + राख् + णिच् - राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विराखणम्
अनीयर्
विराखणीयः - विराखणीया
ण्वुल्
विराखकः - विराखिका
तुमुँन्
विराखयितुम्
तव्य
विराखयितव्यः - विराखयितव्या
तृच्
विराखयिता - विराखयित्री
ल्यप्
विराख्य
क्तवतुँ
विराखितवान् - विराखितवती
क्त
विराखितः - विराखिता
शतृँ
विराखयन् - विराखयन्ती
शानच्
विराखयमाणः - विराखयमाणा
यत्
विराख्यः - विराख्या
अच्
विराखः - विराखा
युच्
विराखणा


सनादि प्रत्ययाः

उपसर्गाः