कृदन्तरूपाणि - विध् + सन् - विधँ विधाने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विविधिषणम् / विवेधिषणम्
अनीयर्
विविधिषणीयः / विवेधिषणीयः - विविधिषणीया / विवेधिषणीया
ण्वुल्
विविधिषकः / विवेधिषकः - विविधिषिका / विवेधिषिका
तुमुँन्
विविधिषितुम् / विवेधिषितुम्
तव्य
विविधिषितव्यः / विवेधिषितव्यः - विविधिषितव्या / विवेधिषितव्या
तृच्
विविधिषिता / विवेधिषिता - विविधिषित्री / विवेधिषित्री
क्त्वा
विविधिषित्वा / विवेधिषित्वा
क्तवतुँ
विविधिषितवान् / विवेधिषितवान् - विविधिषितवती / विवेधिषितवती
क्त
विविधिषितः / विवेधिषितः - विविधिषिता / विवेधिषिता
शतृँ
विविधिषन् / विवेधिषन् - विविधिषन्ती / विवेधिषन्ती
यत्
विविधिष्यः / विवेधिष्यः - विविधिष्या / विवेधिष्या
अच्
विविधिषः / विवेधिषः - विविधिषा - विवेधिषा
घञ्
विविधिषः / विवेधिषः
विविधिषा / विवेधिषा


सनादि प्रत्ययाः

उपसर्गाः