कृदन्तरूपाणि - विध् + णिच् - विधँ विधाने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वेधनम्
अनीयर्
वेधनीयः - वेधनीया
ण्वुल्
वेधकः - वेधिका
तुमुँन्
वेधयितुम्
तव्य
वेधयितव्यः - वेधयितव्या
तृच्
वेधयिता - वेधयित्री
क्त्वा
वेधयित्वा
क्तवतुँ
वेधितवान् - वेधितवती
क्त
वेधितः - वेधिता
शतृँ
वेधयन् - वेधयन्ती
शानच्
वेधयमानः - वेधयमाना
यत्
वेध्यः - वेध्या
अच्
वेधः - वेधा
युच्
वेधना


सनादि प्रत्ययाः

उपसर्गाः