कृदन्तरूपाणि - वाड् + णिच्+सन् - वाडृ आप्लाव्ये इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवाडारयिषणम्
अनीयर्
विवाडारयिषणीयः - विवाडारयिषणीया
ण्वुल्
विवाडारयिषकः - विवाडारयिषिका
तुमुँन्
विवाडारयिषितुम्
तव्य
विवाडारयिषितव्यः - विवाडारयिषितव्या
तृच्
विवाडारयिषिता - विवाडारयिषित्री
क्त्वा
विवाडारयिषित्वा
क्तवतुँ
विवाडारयिषितवान् - विवाडारयिषितवती
क्त
विवाडारयिषितः - विवाडारयिषिता
शतृँ
विवाडारयिषन् - विवाडारयिषन्ती
शानच्
विवाडारयिषमाणः - विवाडारयिषमाणा
यत्
विवाडारयिष्यः - विवाडारयिष्या
अच्
विवाडारयिषः - विवाडारयिषा
घञ्
विवाडारयिषः
विवाडारयिषा


सनादि प्रत्ययाः

उपसर्गाः