कृदन्तरूपाणि - वाड् + णिच् - वाडृ आप्लाव्ये इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वाडारणम्
अनीयर्
वाडारणीयः - वाडारणीया
ण्वुल्
वाडारकः - वाडारिका
तुमुँन्
वाडारयितुम्
तव्य
वाडारयितव्यः - वाडारयितव्या
तृच्
वाडारयिता - वाडारयित्री
क्त्वा
वाडारयित्वा
क्तवतुँ
वाडारितवान् - वाडारितवती
क्त
वाडारितः - वाडारिता
शतृँ
वाडारयन् - वाडारयन्ती
शानच्
वाडारयमाणः - वाडारयमाणा
यत्
वाडार्यः - वाडार्या
अच्
वाडारः - वाडारा
युच्
वाडारणा


सनादि प्रत्ययाः

उपसर्गाः