कृदन्तरूपाणि - वर्ण + शतृँ - वर्ण वर्णक्रियाविस्तारगुणवचनेषु बहुलमेतन्निदर्शनम् इत्येके - चुरादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
वर्णयत् (पुं)
वर्णयन्
वर्णत् (पुं)
वर्णन्
वर्णयन्ती (स्त्री)
वर्णयन्ती
वर्णन्ती (स्त्री)
वर्णन्ती
वर्णयत् (नपुं)
वर्णयत् / वर्णयद्
वर्णत् (नपुं)
वर्णत् / वर्णद्