संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

वर्णकः [ ण्वुल् (पुं) ] - तव्य (नपुं) प्रत्ययान्ते परिवर्तनं कुरुत ।