कृदन्तरूपाणि - वर्ण + क्तवतुँ - वर्ण वर्णक्रियाविस्तारगुणवचनेषु बहुलमेतन्निदर्शनम् इत्येके - चुरादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
वर्णितवत् (पुं)
वर्णितवान्
वर्णितवती (स्त्री)
वर्णितवती
वर्णितवत् (नपुं)
वर्णितवत् / वर्णितवद्