कृदन्तरूपाणि - रेट् + सन् - रेटृँ परिभाषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रिरेटिषणम्
अनीयर्
रिरेटिषणीयः - रिरेटिषणीया
ण्वुल्
रिरेटिषकः - रिरेटिषिका
तुमुँन्
रिरेटिषितुम्
तव्य
रिरेटिषितव्यः - रिरेटिषितव्या
तृच्
रिरेटिषिता - रिरेटिषित्री
क्त्वा
रिरेटिषित्वा
क्तवतुँ
रिरेटिषितवान् - रिरेटिषितवती
क्त
रिरेटिषितः - रिरेटिषिता
शतृँ
रिरेटिषन् - रिरेटिषन्ती
शानच्
रिरेटिषमाणः - रिरेटिषमाणा
यत्
रिरेटिष्यः - रिरेटिष्या
अच्
रिरेटिषः - रिरेटिषा
घञ्
रिरेटिषः
रिरेटिषा


सनादि प्रत्ययाः

उपसर्गाः