कृदन्तरूपाणि - रेट् + णिच् - रेटृँ परिभाषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रेटनम्
अनीयर्
रेटनीयः - रेटनीया
ण्वुल्
रेटकः - रेटिका
तुमुँन्
रेटयितुम्
तव्य
रेटयितव्यः - रेटयितव्या
तृच्
रेटयिता - रेटयित्री
क्त्वा
रेटयित्वा
क्तवतुँ
रेटितवान् - रेटितवती
क्त
रेटितः - रेटिता
शतृँ
रेटयन् - रेटयन्ती
शानच्
रेटयमानः - रेटयमाना
यत्
रेट्यः - रेट्या
अच्
रेटः - रेटा
युच्
रेटना


सनादि प्रत्ययाः

उपसर्गाः