कृदन्तरूपाणि - रच + सन् - रच प्रतियत्ने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रिरचयिषणम्
अनीयर्
रिरचयिषणीयः - रिरचयिषणीया
ण्वुल्
रिरचयिषकः - रिरचयिषिका
तुमुँन्
रिरचयिषितुम्
तव्य
रिरचयिषितव्यः - रिरचयिषितव्या
तृच्
रिरचयिषिता - रिरचयिषित्री
क्त्वा
रिरचयिषित्वा
क्तवतुँ
रिरचयिषितवान् - रिरचयिषितवती
क्त
रिरचयिषितः - रिरचयिषिता
शतृँ
रिरचयिषन् - रिरचयिषन्ती
शानच्
रिरचयिषमाणः - रिरचयिषमाणा
यत्
रिरचयिष्यः - रिरचयिष्या
अच्
रिरचयिषः - रिरचयिषा
घञ्
रिरचयिषः
रिरचयिषा


सनादि प्रत्ययाः

उपसर्गाः