कृदन्तरूपाणि - प्र + वृक् + सन् - वृकँ आदाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रविवर्किषणम्
अनीयर्
प्रविवर्किषणीयः - प्रविवर्किषणीया
ण्वुल्
प्रविवर्किषकः - प्रविवर्किषिका
तुमुँन्
प्रविवर्किषितुम्
तव्य
प्रविवर्किषितव्यः - प्रविवर्किषितव्या
तृच्
प्रविवर्किषिता - प्रविवर्किषित्री
ल्यप्
प्रविवर्किष्य
क्तवतुँ
प्रविवर्किषितवान् - प्रविवर्किषितवती
क्त
प्रविवर्किषितः - प्रविवर्किषिता
शानच्
प्रविवर्किषमाणः - प्रविवर्किषमाणा
यत्
प्रविवर्किष्यः - प्रविवर्किष्या
अच्
प्रविवर्किषः - प्रविवर्किषा
घञ्
प्रविवर्किषः
प्रविवर्किषा


सनादि प्रत्ययाः

उपसर्गाः