कृदन्तरूपाणि - प्र + वृक् + यङ्लुक् - वृकँ आदाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रवरीवर्कणम् / प्रवरिवर्कणम् / प्रवर्वर्कणम्
अनीयर्
प्रवरीवर्कणीयः / प्रवरिवर्कणीयः / प्रवर्वर्कणीयः - प्रवरीवर्कणीया / प्रवरिवर्कणीया / प्रवर्वर्कणीया
ण्वुल्
प्रवरीवर्ककः / प्रवरिवर्ककः / प्रवर्वर्ककः - प्रवरीवर्किका / प्रवरिवर्किका / प्रवर्वर्किका
तुमुँन्
प्रवरीवर्कितुम् / प्रवरिवर्कितुम् / प्रवर्वर्कितुम्
तव्य
प्रवरीवर्कितव्यः / प्रवरिवर्कितव्यः / प्रवर्वर्कितव्यः - प्रवरीवर्कितव्या / प्रवरिवर्कितव्या / प्रवर्वर्कितव्या
तृच्
प्रवरीवर्किता / प्रवरिवर्किता / प्रवर्वर्किता - प्रवरीवर्कित्री / प्रवरिवर्कित्री / प्रवर्वर्कित्री
ल्यप्
प्रवरीवृक्य / प्रवरिवृक्य / प्रवर्वृक्य
क्तवतुँ
प्रवरीवृकितवान् / प्रवरिवृकितवान् / प्रवर्वृकितवान् - प्रवरीवृकितवती / प्रवरिवृकितवती / प्रवर्वृकितवती
क्त
प्रवरीवृकितः / प्रवरिवृकितः / प्रवर्वृकितः - प्रवरीवृकिता / प्रवरिवृकिता / प्रवर्वृकिता
शतृँ
प्रवरीवृकन् / प्रवरिवृकन् / प्रवर्वृकन् - प्रवरीवृकती / प्रवरिवृकती / प्रवर्वृकती
क्यप्
प्रवरीवृक्यः / प्रवरिवृक्यः / प्रवर्वृक्यः - प्रवरीवृक्या / प्रवरिवृक्या / प्रवर्वृक्या
घञ्
प्रवरीवर्कः / प्रवरिवर्कः / प्रवर्वर्कः
प्रवरीवृकः / प्रवरिवृकः / प्रवर्वृकः - प्रवरीवृका / प्रवरिवृका / प्रवर्वृका
प्रवरीवर्का / प्रवरिवर्का / प्रवर्वर्का


सनादि प्रत्ययाः

उपसर्गाः