कृदन्तरूपाणि - प्र + त्रङ्क् + यङ्लुक् - त्रकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतात्रङ्कणम्
अनीयर्
प्रतात्रङ्कणीयः - प्रतात्रङ्कणीया
ण्वुल्
प्रतात्रङ्ककः - प्रतात्रङ्किका
तुमुँन्
प्रतात्रङ्कितुम्
तव्य
प्रतात्रङ्कितव्यः - प्रतात्रङ्कितव्या
तृच्
प्रतात्रङ्किता - प्रतात्रङ्कित्री
ल्यप्
प्रतात्रङ्क्य
क्तवतुँ
प्रतात्रङ्कितवान् - प्रतात्रङ्कितवती
क्त
प्रतात्रङ्कितः - प्रतात्रङ्किता
शतृँ
प्रतात्रङ्कन् - प्रतात्रङ्कती
ण्यत्
प्रतात्रङ्क्यः - प्रतात्रङ्क्या
अच्
प्रतात्रङ्कः - प्रतात्रङ्का
घञ्
प्रतात्रङ्कः
प्रतात्रङ्का


सनादि प्रत्ययाः

उपसर्गाः