कृदन्तरूपाणि - प्र + त्रङ्क् + णिच् - त्रकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रत्रङ्कणम्
अनीयर्
प्रत्रङ्कणीयः - प्रत्रङ्कणीया
ण्वुल्
प्रत्रङ्ककः - प्रत्रङ्किका
तुमुँन्
प्रत्रङ्कयितुम्
तव्य
प्रत्रङ्कयितव्यः - प्रत्रङ्कयितव्या
तृच्
प्रत्रङ्कयिता - प्रत्रङ्कयित्री
ल्यप्
प्रत्रङ्क्य
क्तवतुँ
प्रत्रङ्कितवान् - प्रत्रङ्कितवती
क्त
प्रत्रङ्कितः - प्रत्रङ्किता
शतृँ
प्रत्रङ्कयन् - प्रत्रङ्कयन्ती
शानच्
प्रत्रङ्कयमाणः - प्रत्रङ्कयमाणा
यत्
प्रत्रङ्क्यः - प्रत्रङ्क्या
अच्
प्रत्रङ्कः - प्रत्रङ्का
युच्
प्रत्रङ्कणा


सनादि प्रत्ययाः

उपसर्गाः