कृदन्तरूपाणि - प्र + तुद् - तुदँ व्यथने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतोदनम्
अनीयर्
प्रतोदनीयः - प्रतोदनीया
ण्वुल्
प्रतोदकः - प्रतोदिका
तुमुँन्
प्रतोत्तुम्
तव्य
प्रतोत्तव्यः - प्रतोत्तव्या
तृच्
प्रतोत्ता - प्रतोत्त्री
ल्यप्
प्रतुद्य
क्तवतुँ
प्रतुन्नवान् - प्रतुन्नवती
क्त
प्रतुन्नः - प्रतुन्ना
शतृँ
प्रतुदन् - प्रतुदन्ती / प्रतुदती
शानच्
प्रतुदमानः - प्रतुदमाना
ण्यत्
प्रतोद्यः - प्रतोद्या
घञ्
प्रतोदः
प्रतुदः - प्रतुदा
क्तिन्
प्रतुत्तिः


सनादि प्रत्ययाः

उपसर्गाः