कृदन्तरूपाणि - परि + तुद् - तुदँ व्यथने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परितोदनम्
अनीयर्
परितोदनीयः - परितोदनीया
ण्वुल्
परितोदकः - परितोदिका
तुमुँन्
परितोत्तुम्
तव्य
परितोत्तव्यः - परितोत्तव्या
तृच्
परितोत्ता - परितोत्त्री
ल्यप्
परितुद्य
क्तवतुँ
परितुन्नवान् - परितुन्नवती
क्त
परितुन्नः - परितुन्ना
शतृँ
परितुदन् - परितुदन्ती / परितुदती
शानच्
परितुदमानः - परितुदमाना
ण्यत्
परितोद्यः - परितोद्या
घञ्
परितोदः
परितुदः - परितुदा
क्तिन्
परितुत्तिः


सनादि प्रत्ययाः

उपसर्गाः