कृदन्तरूपाणि - प्रति + वह् - वहँ प्रापणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिवहनम्
अनीयर्
प्रतिवहनीयः - प्रतिवहनीया
ण्वुल्
प्रतिवाहकः - प्रतिवाहिका
तुमुँन्
प्रतिवोढुम्
तव्य
प्रतिवोढव्यः - प्रतिवोढव्या
तृच्
प्रतिवोढा - प्रतिवोढ्री
ल्यप्
प्रत्युह्य
क्तवतुँ
प्रत्यूढवान् - प्रत्यूढवती
क्त
प्रत्यूढः - प्रत्यूढा
शतृँ
प्रतिवहन् - प्रतिवहन्ती
शानच्
प्रतिवहमानः - प्रतिवहमाना
ण्यत्
प्रतिवाह्यः - प्रतिवाह्या
अच्
प्रतिवहः - प्रतिवहा
घञ्
प्रतिवाहः
क्तिन्
प्रत्यूढिः


सनादि प्रत्ययाः

उपसर्गाः