कृदन्तरूपाणि - निर् + आङ् + वह् - वहँ प्रापणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरावहणम्
अनीयर्
निरावहणीयः - निरावहणीया
ण्वुल्
निरावाहकः - निरावाहिका
तुमुँन्
निरावोढुम्
तव्य
निरावोढव्यः - निरावोढव्या
तृच्
निरावोढा - निरावोढ्री
ल्यप्
निरोह्य
क्तवतुँ
निरोढवान् - निरोढवती
क्त
निरोढः - निरोढा
शतृँ
निरावहन् - निरावहन्ती
शानच्
निरावहमाणः - निरावहमाणा
ण्यत्
निरावाह्यः - निरावाह्या
अच्
निरावहः - निरावहा
घञ्
निरावाहः
क्तिन्
निरोढिः


सनादि प्रत्ययाः

उपसर्गाः