कृदन्तरूपाणि - प्रति + लख् + णिच्+सन् - लखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिलिलाखयिषणम्
अनीयर्
प्रतिलिलाखयिषणीयः - प्रतिलिलाखयिषणीया
ण्वुल्
प्रतिलिलाखयिषकः - प्रतिलिलाखयिषिका
तुमुँन्
प्रतिलिलाखयिषितुम्
तव्य
प्रतिलिलाखयिषितव्यः - प्रतिलिलाखयिषितव्या
तृच्
प्रतिलिलाखयिषिता - प्रतिलिलाखयिषित्री
ल्यप्
प्रतिलिलाखयिष्य
क्तवतुँ
प्रतिलिलाखयिषितवान् - प्रतिलिलाखयिषितवती
क्त
प्रतिलिलाखयिषितः - प्रतिलिलाखयिषिता
शतृँ
प्रतिलिलाखयिषन् - प्रतिलिलाखयिषन्ती
शानच्
प्रतिलिलाखयिषमाणः - प्रतिलिलाखयिषमाणा
यत्
प्रतिलिलाखयिष्यः - प्रतिलिलाखयिष्या
अच्
प्रतिलिलाखयिषः - प्रतिलिलाखयिषा
घञ्
प्रतिलिलाखयिषः
प्रतिलिलाखयिषा


सनादि प्रत्ययाः

उपसर्गाः