कृदन्तरूपाणि - प्रति + लख् - लखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिलखनम्
अनीयर्
प्रतिलखनीयः - प्रतिलखनीया
ण्वुल्
प्रतिलाखकः - प्रतिलाखिका
तुमुँन्
प्रतिलखितुम्
तव्य
प्रतिलखितव्यः - प्रतिलखितव्या
तृच्
प्रतिलखिता - प्रतिलखित्री
ल्यप्
प्रतिलख्य
क्तवतुँ
प्रतिलखितवान् - प्रतिलखितवती
क्त
प्रतिलखितः - प्रतिलखिता
शतृँ
प्रतिलखन् - प्रतिलखन्ती
ण्यत्
प्रतिलाख्यः - प्रतिलाख्या
अच्
प्रतिलखः - प्रतिलखा
घञ्
प्रतिलाखः
क्तिन्
प्रतिलक्तिः


सनादि प्रत्ययाः

उपसर्गाः