कृदन्तरूपाणि - प्रति + पुन्थ् + यङ्लुक् - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिपोपुन्थनम्
अनीयर्
प्रतिपोपुन्थनीयः - प्रतिपोपुन्थनीया
ण्वुल्
प्रतिपोपुन्थकः - प्रतिपोपुन्थिका
तुमुँन्
प्रतिपोपुन्थितुम्
तव्य
प्रतिपोपुन्थितव्यः - प्रतिपोपुन्थितव्या
तृच्
प्रतिपोपुन्थिता - प्रतिपोपुन्थित्री
ल्यप्
प्रतिपोपुथ्य
क्तवतुँ
प्रतिपोपुथितवान् - प्रतिपोपुथितवती
क्त
प्रतिपोपुथितः - प्रतिपोपुथिता
शतृँ
प्रतिपोपुथन् - प्रतिपोपुथती
ण्यत्
प्रतिपोपुन्थ्यः - प्रतिपोपुन्थ्या
घञ्
प्रतिपोपुन्थः
प्रतिपोपुथः - प्रतिपोपुथा
प्रतिपोपुन्था


सनादि प्रत्ययाः

उपसर्गाः