कृदन्तरूपाणि - प्रति + पुन्थ् + णिच् - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिपुन्थनम्
अनीयर्
प्रतिपुन्थनीयः - प्रतिपुन्थनीया
ण्वुल्
प्रतिपुन्थकः - प्रतिपुन्थिका
तुमुँन्
प्रतिपुन्थयितुम्
तव्य
प्रतिपुन्थयितव्यः - प्रतिपुन्थयितव्या
तृच्
प्रतिपुन्थयिता - प्रतिपुन्थयित्री
ल्यप्
प्रतिपुन्थ्य
क्तवतुँ
प्रतिपुन्थितवान् - प्रतिपुन्थितवती
क्त
प्रतिपुन्थितः - प्रतिपुन्थिता
शतृँ
प्रतिपुन्थयन् - प्रतिपुन्थयन्ती
शानच्
प्रतिपुन्थयमानः - प्रतिपुन्थयमाना
यत्
प्रतिपुन्थ्यः - प्रतिपुन्थ्या
अच्
प्रतिपुन्थः - प्रतिपुन्था
युच्
प्रतिपुन्थना


सनादि प्रत्ययाः

उपसर्गाः