कृदन्तरूपाणि - प्रति + नाथ् - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिनाथनम्
अनीयर्
प्रतिनाथनीयः - प्रतिनाथनीया
ण्वुल्
प्रतिनाथकः - प्रतिनाथिका
तुमुँन्
प्रतिनाथितुम्
तव्य
प्रतिनाथितव्यः - प्रतिनाथितव्या
तृच्
प्रतिनाथिता - प्रतिनाथित्री
ल्यप्
प्रतिनाथ्य
क्तवतुँ
प्रतिनाथितवान् - प्रतिनाथितवती
क्त
प्रतिनाथितः - प्रतिनाथिता
शतृँ
प्रतिनाथन् - प्रतिनाथन्ती
शानच्
प्रतिनाथमानः - प्रतिनाथमाना
ण्यत्
प्रतिनाथ्यः - प्रतिनाथ्या
अच्
प्रतिनाथः - प्रतिनाथा
घञ्
प्रतिनाथः
प्रतिनाथा


सनादि प्रत्ययाः

उपसर्गाः