कृदन्तरूपाणि - सम् + नाथ् - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्नाथनम् / संनाथनम्
अनीयर्
सन्नाथनीयः / संनाथनीयः - सन्नाथनीया / संनाथनीया
ण्वुल्
सन्नाथकः / संनाथकः - सन्नाथिका / संनाथिका
तुमुँन्
सन्नाथितुम् / संनाथितुम्
तव्य
सन्नाथितव्यः / संनाथितव्यः - सन्नाथितव्या / संनाथितव्या
तृच्
सन्नाथिता / संनाथिता - सन्नाथित्री / संनाथित्री
ल्यप्
सन्नाथ्य / संनाथ्य
क्तवतुँ
सन्नाथितवान् / संनाथितवान् - सन्नाथितवती / संनाथितवती
क्त
सन्नाथितः / संनाथितः - सन्नाथिता / संनाथिता
शतृँ
सन्नाथन् / संनाथन् - सन्नाथन्ती / संनाथन्ती
शानच्
सन्नाथमानः / संनाथमानः - सन्नाथमाना / संनाथमाना
ण्यत्
सन्नाथ्यः / संनाथ्यः - सन्नाथ्या / संनाथ्या
अच्
सन्नाथः / संनाथः - सन्नाथा - संनाथा
घञ्
सन्नाथः / संनाथः
सन्नाथा / संनाथा


सनादि प्रत्ययाः

उपसर्गाः