कृदन्तरूपाणि - प्रति + तर्द् - तर्दँ हिंसायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतितर्दनम्
अनीयर्
प्रतितर्दनीयः - प्रतितर्दनीया
ण्वुल्
प्रतितर्दकः - प्रतितर्दिका
तुमुँन्
प्रतितर्दितुम्
तव्य
प्रतितर्दितव्यः - प्रतितर्दितव्या
तृच्
प्रतितर्दिता - प्रतितर्दित्री
ल्यप्
प्रतितर्द्य
क्तवतुँ
प्रतितर्दितवान् - प्रतितर्दितवती
क्त
प्रतितर्दितः - प्रतितर्दिता
शतृँ
प्रतितर्दन् - प्रतितर्दन्ती
ण्यत्
प्रतितर्द्यः - प्रतितर्द्या
अच्
प्रतितर्दः - प्रतितर्दा
घञ्
प्रतितर्दः
प्रतितर्दा


सनादि प्रत्ययाः

उपसर्गाः