कृदन्तरूपाणि - परा + तर्द् - तर्दँ हिंसायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परातर्दनम्
अनीयर्
परातर्दनीयः - परातर्दनीया
ण्वुल्
परातर्दकः - परातर्दिका
तुमुँन्
परातर्दितुम्
तव्य
परातर्दितव्यः - परातर्दितव्या
तृच्
परातर्दिता - परातर्दित्री
ल्यप्
परातर्द्य
क्तवतुँ
परातर्दितवान् - परातर्दितवती
क्त
परातर्दितः - परातर्दिता
शतृँ
परातर्दन् - परातर्दन्ती
ण्यत्
परातर्द्यः - परातर्द्या
अच्
परातर्दः - परातर्दा
घञ्
परातर्दः
परातर्दा


सनादि प्रत्ययाः

उपसर्गाः