कृदन्तरूपाणि - परि + ह्राद् + सन् - ह्रादँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिजिह्रादिषणम्
अनीयर्
परिजिह्रादिषणीयः - परिजिह्रादिषणीया
ण्वुल्
परिजिह्रादिषकः - परिजिह्रादिषिका
तुमुँन्
परिजिह्रादिषितुम्
तव्य
परिजिह्रादिषितव्यः - परिजिह्रादिषितव्या
तृच्
परिजिह्रादिषिता - परिजिह्रादिषित्री
ल्यप्
परिजिह्रादिष्य
क्तवतुँ
परिजिह्रादिषितवान् - परिजिह्रादिषितवती
क्त
परिजिह्रादिषितः - परिजिह्रादिषिता
शानच्
परिजिह्रादिषमाणः - परिजिह्रादिषमाणा
यत्
परिजिह्रादिष्यः - परिजिह्रादिष्या
अच्
परिजिह्रादिषः - परिजिह्रादिषा
घञ्
परिजिह्रादिषः
परिजिह्रादिषा


सनादि प्रत्ययाः

उपसर्गाः