कृदन्तरूपाणि - परि + ह्राद् + णिच्+सन् - ह्रादँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिजिह्रादयिषणम्
अनीयर्
परिजिह्रादयिषणीयः - परिजिह्रादयिषणीया
ण्वुल्
परिजिह्रादयिषकः - परिजिह्रादयिषिका
तुमुँन्
परिजिह्रादयिषितुम्
तव्य
परिजिह्रादयिषितव्यः - परिजिह्रादयिषितव्या
तृच्
परिजिह्रादयिषिता - परिजिह्रादयिषित्री
ल्यप्
परिजिह्रादयिष्य
क्तवतुँ
परिजिह्रादयिषितवान् - परिजिह्रादयिषितवती
क्त
परिजिह्रादयिषितः - परिजिह्रादयिषिता
शतृँ
परिजिह्रादयिषन् - परिजिह्रादयिषन्ती
शानच्
परिजिह्रादयिषमाणः - परिजिह्रादयिषमाणा
यत्
परिजिह्रादयिष्यः - परिजिह्रादयिष्या
अच्
परिजिह्रादयिषः - परिजिह्रादयिषा
घञ्
परिजिह्रादयिषः
परिजिह्रादयिषा


सनादि प्रत्ययाः

उपसर्गाः