कृदन्तरूपाणि - परि + सिध् + सन् - षिधँ गत्याम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिसिसिधिषणम् / परिसिसेधिषणम्
अनीयर्
परिसिसिधिषणीयः / परिसिसेधिषणीयः - परिसिसिधिषणीया / परिसिसेधिषणीया
ण्वुल्
परिसिसिधिषकः / परिसिसेधिषकः - परिसिसिधिषिका / परिसिसेधिषिका
तुमुँन्
परिसिसिधिषितुम् / परिसिसेधिषितुम्
तव्य
परिसिसिधिषितव्यः / परिसिसेधिषितव्यः - परिसिसिधिषितव्या / परिसिसेधिषितव्या
तृच्
परिसिसिधिषिता / परिसिसेधिषिता - परिसिसिधिषित्री / परिसिसेधिषित्री
ल्यप्
परिसिसिधिष्य / परिसिसेधिष्य
क्तवतुँ
परिसिसिधिषितवान् / परिसिसेधिषितवान् - परिसिसिधिषितवती / परिसिसेधिषितवती
क्त
परिसिसिधिषितः / परिसिसेधिषितः - परिसिसिधिषिता / परिसिसेधिषिता
शतृँ
परिसिसिधिषन् / परिसिसेधिषन् - परिसिसिधिषन्ती / परिसिसेधिषन्ती
यत्
परिसिसिधिष्यः / परिसिसेधिष्यः - परिसिसिधिष्या / परिसिसेधिष्या
अच्
परिसिसिधिषः / परिसिसेधिषः - परिसिसिधिषा - परिसिसेधिषा
घञ्
परिसिसिधिषः / परिसिसेधिषः
परिसिसिधिषा / परिसिसेधिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः