कृदन्तरूपाणि - परि + सिध् + णिच् - षिधँ गत्याम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिषेधनम्
अनीयर्
परिषेधनीयः - परिषेधनीया
ण्वुल्
परिषेधकः - परिषेधिका
तुमुँन्
परिषेधयितुम्
तव्य
परिषेधयितव्यः - परिषेधयितव्या
तृच्
परिषेधयिता - परिषेधयित्री
ल्यप्
परिषेध्य
क्तवतुँ
परिषेधितवान् - परिषेधितवती
क्त
परिषेधितः - परिषेधिता
शतृँ
परिषेधयन् - परिषेधयन्ती
शानच्
परिषेधयमानः - परिषेधयमाना
यत्
परिषेध्यः - परिषेध्या
अच्
परिषेधः - परिषेधा
युच्
परिषेधना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः